Declension table of ?padasthāna

Deva

NeuterSingularDualPlural
Nominativepadasthānam padasthāne padasthānāni
Vocativepadasthāna padasthāne padasthānāni
Accusativepadasthānam padasthāne padasthānāni
Instrumentalpadasthānena padasthānābhyām padasthānaiḥ
Dativepadasthānāya padasthānābhyām padasthānebhyaḥ
Ablativepadasthānāt padasthānābhyām padasthānebhyaḥ
Genitivepadasthānasya padasthānayoḥ padasthānānām
Locativepadasthāne padasthānayoḥ padasthāneṣu

Compound padasthāna -

Adverb -padasthānam -padasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria