Declension table of ?padastha

Deva

MasculineSingularDualPlural
Nominativepadasthaḥ padasthau padasthāḥ
Vocativepadastha padasthau padasthāḥ
Accusativepadastham padasthau padasthān
Instrumentalpadasthena padasthābhyām padasthaiḥ padasthebhiḥ
Dativepadasthāya padasthābhyām padasthebhyaḥ
Ablativepadasthāt padasthābhyām padasthebhyaḥ
Genitivepadasthasya padasthayoḥ padasthānām
Locativepadasthe padasthayoḥ padastheṣu

Compound padastha -

Adverb -padastham -padasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria