Declension table of ?padasantāna

Deva

MasculineSingularDualPlural
Nominativepadasantānaḥ padasantānau padasantānāḥ
Vocativepadasantāna padasantānau padasantānāḥ
Accusativepadasantānam padasantānau padasantānān
Instrumentalpadasantānena padasantānābhyām padasantānaiḥ padasantānebhiḥ
Dativepadasantānāya padasantānābhyām padasantānebhyaḥ
Ablativepadasantānāt padasantānābhyām padasantānebhyaḥ
Genitivepadasantānasya padasantānayoḥ padasantānānām
Locativepadasantāne padasantānayoḥ padasantāneṣu

Compound padasantāna -

Adverb -padasantānam -padasantānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria