Declension table of ?padasaṅghāta

Deva

MasculineSingularDualPlural
Nominativepadasaṅghātaḥ padasaṅghātau padasaṅghātāḥ
Vocativepadasaṅghāta padasaṅghātau padasaṅghātāḥ
Accusativepadasaṅghātam padasaṅghātau padasaṅghātān
Instrumentalpadasaṅghātena padasaṅghātābhyām padasaṅghātaiḥ padasaṅghātebhiḥ
Dativepadasaṅghātāya padasaṅghātābhyām padasaṅghātebhyaḥ
Ablativepadasaṅghātāt padasaṅghātābhyām padasaṅghātebhyaḥ
Genitivepadasaṅghātasya padasaṅghātayoḥ padasaṅghātānām
Locativepadasaṅghāte padasaṅghātayoḥ padasaṅghāteṣu

Compound padasaṅghāta -

Adverb -padasaṅghātam -padasaṅghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria