Declension table of ?padasaṅghāṭa

Deva

MasculineSingularDualPlural
Nominativepadasaṅghāṭaḥ padasaṅghāṭau padasaṅghāṭāḥ
Vocativepadasaṅghāṭa padasaṅghāṭau padasaṅghāṭāḥ
Accusativepadasaṅghāṭam padasaṅghāṭau padasaṅghāṭān
Instrumentalpadasaṅghāṭena padasaṅghāṭābhyām padasaṅghāṭaiḥ padasaṅghāṭebhiḥ
Dativepadasaṅghāṭāya padasaṅghāṭābhyām padasaṅghāṭebhyaḥ
Ablativepadasaṅghāṭāt padasaṅghāṭābhyām padasaṅghāṭebhyaḥ
Genitivepadasaṅghāṭasya padasaṅghāṭayoḥ padasaṅghāṭānām
Locativepadasaṅghāṭe padasaṅghāṭayoḥ padasaṅghāṭeṣu

Compound padasaṅghāṭa -

Adverb -padasaṅghāṭam -padasaṅghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria