Declension table of ?padasandhāna

Deva

NeuterSingularDualPlural
Nominativepadasandhānam padasandhāne padasandhānāni
Vocativepadasandhāna padasandhāne padasandhānāni
Accusativepadasandhānam padasandhāne padasandhānāni
Instrumentalpadasandhānena padasandhānābhyām padasandhānaiḥ
Dativepadasandhānāya padasandhānābhyām padasandhānebhyaḥ
Ablativepadasandhānāt padasandhānābhyām padasandhānebhyaḥ
Genitivepadasandhānasya padasandhānayoḥ padasandhānānām
Locativepadasandhāne padasandhānayoḥ padasandhāneṣu

Compound padasandhāna -

Adverb -padasandhānam -padasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria