Declension table of ?padasandarbha

Deva

MasculineSingularDualPlural
Nominativepadasandarbhaḥ padasandarbhau padasandarbhāḥ
Vocativepadasandarbha padasandarbhau padasandarbhāḥ
Accusativepadasandarbham padasandarbhau padasandarbhān
Instrumentalpadasandarbheṇa padasandarbhābhyām padasandarbhaiḥ padasandarbhebhiḥ
Dativepadasandarbhāya padasandarbhābhyām padasandarbhebhyaḥ
Ablativepadasandarbhāt padasandarbhābhyām padasandarbhebhyaḥ
Genitivepadasandarbhasya padasandarbhayoḥ padasandarbhāṇām
Locativepadasandarbhe padasandarbhayoḥ padasandarbheṣu

Compound padasandarbha -

Adverb -padasandarbham -padasandarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria