Declension table of ?padaratnāvalī

Deva

FeminineSingularDualPlural
Nominativepadaratnāvalī padaratnāvalyau padaratnāvalyaḥ
Vocativepadaratnāvali padaratnāvalyau padaratnāvalyaḥ
Accusativepadaratnāvalīm padaratnāvalyau padaratnāvalīḥ
Instrumentalpadaratnāvalyā padaratnāvalībhyām padaratnāvalībhiḥ
Dativepadaratnāvalyai padaratnāvalībhyām padaratnāvalībhyaḥ
Ablativepadaratnāvalyāḥ padaratnāvalībhyām padaratnāvalībhyaḥ
Genitivepadaratnāvalyāḥ padaratnāvalyoḥ padaratnāvalīnām
Locativepadaratnāvalyām padaratnāvalyoḥ padaratnāvalīṣu

Compound padaratnāvali - padaratnāvalī -

Adverb -padaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria