Declension table of ?padapūraṇa

Deva

NeuterSingularDualPlural
Nominativepadapūraṇam padapūraṇe padapūraṇāni
Vocativepadapūraṇa padapūraṇe padapūraṇāni
Accusativepadapūraṇam padapūraṇe padapūraṇāni
Instrumentalpadapūraṇena padapūraṇābhyām padapūraṇaiḥ
Dativepadapūraṇāya padapūraṇābhyām padapūraṇebhyaḥ
Ablativepadapūraṇāt padapūraṇābhyām padapūraṇebhyaḥ
Genitivepadapūraṇasya padapūraṇayoḥ padapūraṇānām
Locativepadapūraṇe padapūraṇayoḥ padapūraṇeṣu

Compound padapūraṇa -

Adverb -padapūraṇam -padapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria