Declension table of ?padapūraṇa

Deva

MasculineSingularDualPlural
Nominativepadapūraṇaḥ padapūraṇau padapūraṇāḥ
Vocativepadapūraṇa padapūraṇau padapūraṇāḥ
Accusativepadapūraṇam padapūraṇau padapūraṇān
Instrumentalpadapūraṇena padapūraṇābhyām padapūraṇaiḥ padapūraṇebhiḥ
Dativepadapūraṇāya padapūraṇābhyām padapūraṇebhyaḥ
Ablativepadapūraṇāt padapūraṇābhyām padapūraṇebhyaḥ
Genitivepadapūraṇasya padapūraṇayoḥ padapūraṇānām
Locativepadapūraṇe padapūraṇayoḥ padapūraṇeṣu

Compound padapūraṇa -

Adverb -padapūraṇam -padapūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria