Declension table of ?padapaṅkaja

Deva

NeuterSingularDualPlural
Nominativepadapaṅkajam padapaṅkaje padapaṅkajāni
Vocativepadapaṅkaja padapaṅkaje padapaṅkajāni
Accusativepadapaṅkajam padapaṅkaje padapaṅkajāni
Instrumentalpadapaṅkajena padapaṅkajābhyām padapaṅkajaiḥ
Dativepadapaṅkajāya padapaṅkajābhyām padapaṅkajebhyaḥ
Ablativepadapaṅkajāt padapaṅkajābhyām padapaṅkajebhyaḥ
Genitivepadapaṅkajasya padapaṅkajayoḥ padapaṅkajānām
Locativepadapaṅkaje padapaṅkajayoḥ padapaṅkajeṣu

Compound padapaṅkaja -

Adverb -padapaṅkajam -padapaṅkajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria