Declension table of ?padapaddhati

Deva

FeminineSingularDualPlural
Nominativepadapaddhatiḥ padapaddhatī padapaddhatayaḥ
Vocativepadapaddhate padapaddhatī padapaddhatayaḥ
Accusativepadapaddhatim padapaddhatī padapaddhatīḥ
Instrumentalpadapaddhatyā padapaddhatibhyām padapaddhatibhiḥ
Dativepadapaddhatyai padapaddhataye padapaddhatibhyām padapaddhatibhyaḥ
Ablativepadapaddhatyāḥ padapaddhateḥ padapaddhatibhyām padapaddhatibhyaḥ
Genitivepadapaddhatyāḥ padapaddhateḥ padapaddhatyoḥ padapaddhatīnām
Locativepadapaddhatyām padapaddhatau padapaddhatyoḥ padapaddhatiṣu

Compound padapaddhati -

Adverb -padapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria