Declension table of ?padapāta

Deva

MasculineSingularDualPlural
Nominativepadapātaḥ padapātau padapātāḥ
Vocativepadapāta padapātau padapātāḥ
Accusativepadapātam padapātau padapātān
Instrumentalpadapātena padapātābhyām padapātaiḥ padapātebhiḥ
Dativepadapātāya padapātābhyām padapātebhyaḥ
Ablativepadapātāt padapātābhyām padapātebhyaḥ
Genitivepadapātasya padapātayoḥ padapātānām
Locativepadapāte padapātayoḥ padapāteṣu

Compound padapāta -

Adverb -padapātam -padapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria