Declension table of ?padanuṣaṅga

Deva

MasculineSingularDualPlural
Nominativepadanuṣaṅgaḥ padanuṣaṅgau padanuṣaṅgāḥ
Vocativepadanuṣaṅga padanuṣaṅgau padanuṣaṅgāḥ
Accusativepadanuṣaṅgam padanuṣaṅgau padanuṣaṅgān
Instrumentalpadanuṣaṅgeṇa padanuṣaṅgābhyām padanuṣaṅgaiḥ padanuṣaṅgebhiḥ
Dativepadanuṣaṅgāya padanuṣaṅgābhyām padanuṣaṅgebhyaḥ
Ablativepadanuṣaṅgāt padanuṣaṅgābhyām padanuṣaṅgebhyaḥ
Genitivepadanuṣaṅgasya padanuṣaṅgayoḥ padanuṣaṅgāṇām
Locativepadanuṣaṅge padanuṣaṅgayoḥ padanuṣaṅgeṣu

Compound padanuṣaṅga -

Adverb -padanuṣaṅgam -padanuṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria