Declension table of ?padanīyatva

Deva

NeuterSingularDualPlural
Nominativepadanīyatvam padanīyatve padanīyatvāni
Vocativepadanīyatva padanīyatve padanīyatvāni
Accusativepadanīyatvam padanīyatve padanīyatvāni
Instrumentalpadanīyatvena padanīyatvābhyām padanīyatvaiḥ
Dativepadanīyatvāya padanīyatvābhyām padanīyatvebhyaḥ
Ablativepadanīyatvāt padanīyatvābhyām padanīyatvebhyaḥ
Genitivepadanīyatvasya padanīyatvayoḥ padanīyatvānām
Locativepadanīyatve padanīyatvayoḥ padanīyatveṣu

Compound padanīyatva -

Adverb -padanīyatvam -padanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria