Declension table of ?padanīya

Deva

MasculineSingularDualPlural
Nominativepadanīyaḥ padanīyau padanīyāḥ
Vocativepadanīya padanīyau padanīyāḥ
Accusativepadanīyam padanīyau padanīyān
Instrumentalpadanīyena padanīyābhyām padanīyaiḥ padanīyebhiḥ
Dativepadanīyāya padanīyābhyām padanīyebhyaḥ
Ablativepadanīyāt padanīyābhyām padanīyebhyaḥ
Genitivepadanīyasya padanīyayoḥ padanīyānām
Locativepadanīye padanīyayoḥ padanīyeṣu

Compound padanīya -

Adverb -padanīyam -padanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria