Declension table of ?padanidhanā

Deva

FeminineSingularDualPlural
Nominativepadanidhanā padanidhane padanidhanāḥ
Vocativepadanidhane padanidhane padanidhanāḥ
Accusativepadanidhanām padanidhane padanidhanāḥ
Instrumentalpadanidhanayā padanidhanābhyām padanidhanābhiḥ
Dativepadanidhanāyai padanidhanābhyām padanidhanābhyaḥ
Ablativepadanidhanāyāḥ padanidhanābhyām padanidhanābhyaḥ
Genitivepadanidhanāyāḥ padanidhanayoḥ padanidhanānām
Locativepadanidhanāyām padanidhanayoḥ padanidhanāsu

Adverb -padanidhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria