Declension table of ?padanidhana

Deva

NeuterSingularDualPlural
Nominativepadanidhanam padanidhane padanidhanāni
Vocativepadanidhana padanidhane padanidhanāni
Accusativepadanidhanam padanidhane padanidhanāni
Instrumentalpadanidhanena padanidhanābhyām padanidhanaiḥ
Dativepadanidhanāya padanidhanābhyām padanidhanebhyaḥ
Ablativepadanidhanāt padanidhanābhyām padanidhanebhyaḥ
Genitivepadanidhanasya padanidhanayoḥ padanidhanānām
Locativepadanidhane padanidhanayoḥ padanidhaneṣu

Compound padanidhana -

Adverb -padanidhanam -padanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria