Declension table of ?padamālā

Deva

FeminineSingularDualPlural
Nominativepadamālā padamāle padamālāḥ
Vocativepadamāle padamāle padamālāḥ
Accusativepadamālām padamāle padamālāḥ
Instrumentalpadamālayā padamālābhyām padamālābhiḥ
Dativepadamālāyai padamālābhyām padamālābhyaḥ
Ablativepadamālāyāḥ padamālābhyām padamālābhyaḥ
Genitivepadamālāyāḥ padamālayoḥ padamālānām
Locativepadamālāyām padamālayoḥ padamālāsu

Adverb -padamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria