Declension table of ?padadevatā

Deva

FeminineSingularDualPlural
Nominativepadadevatā padadevate padadevatāḥ
Vocativepadadevate padadevate padadevatāḥ
Accusativepadadevatām padadevate padadevatāḥ
Instrumentalpadadevatayā padadevatābhyām padadevatābhiḥ
Dativepadadevatāyai padadevatābhyām padadevatābhyaḥ
Ablativepadadevatāyāḥ padadevatābhyām padadevatābhyaḥ
Genitivepadadevatāyāḥ padadevatayoḥ padadevatānām
Locativepadadevatāyām padadevatayoḥ padadevatāsu

Adverb -padadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria