Declension table of ?padacandrikā

Deva

FeminineSingularDualPlural
Nominativepadacandrikā padacandrike padacandrikāḥ
Vocativepadacandrike padacandrike padacandrikāḥ
Accusativepadacandrikām padacandrike padacandrikāḥ
Instrumentalpadacandrikayā padacandrikābhyām padacandrikābhiḥ
Dativepadacandrikāyai padacandrikābhyām padacandrikābhyaḥ
Ablativepadacandrikāyāḥ padacandrikābhyām padacandrikābhyaḥ
Genitivepadacandrikāyāḥ padacandrikayoḥ padacandrikāṇām
Locativepadacandrikāyām padacandrikayoḥ padacandrikāsu

Adverb -padacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria