Declension table of ?padabhañjana

Deva

NeuterSingularDualPlural
Nominativepadabhañjanam padabhañjane padabhañjanāni
Vocativepadabhañjana padabhañjane padabhañjanāni
Accusativepadabhañjanam padabhañjane padabhañjanāni
Instrumentalpadabhañjanena padabhañjanābhyām padabhañjanaiḥ
Dativepadabhañjanāya padabhañjanābhyām padabhañjanebhyaḥ
Ablativepadabhañjanāt padabhañjanābhyām padabhañjanebhyaḥ
Genitivepadabhañjanasya padabhañjanayoḥ padabhañjanānām
Locativepadabhañjane padabhañjanayoḥ padabhañjaneṣu

Compound padabhañjana -

Adverb -padabhañjanam -padabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria