Declension table of ?padāyatā

Deva

FeminineSingularDualPlural
Nominativepadāyatā padāyate padāyatāḥ
Vocativepadāyate padāyate padāyatāḥ
Accusativepadāyatām padāyate padāyatāḥ
Instrumentalpadāyatayā padāyatābhyām padāyatābhiḥ
Dativepadāyatāyai padāyatābhyām padāyatābhyaḥ
Ablativepadāyatāyāḥ padāyatābhyām padāyatābhyaḥ
Genitivepadāyatāyāḥ padāyatayoḥ padāyatānām
Locativepadāyatāyām padāyatayoḥ padāyatāsu

Adverb -padāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria