Declension table of ?padāyata

Deva

NeuterSingularDualPlural
Nominativepadāyatam padāyate padāyatāni
Vocativepadāyata padāyate padāyatāni
Accusativepadāyatam padāyate padāyatāni
Instrumentalpadāyatena padāyatābhyām padāyataiḥ
Dativepadāyatāya padāyatābhyām padāyatebhyaḥ
Ablativepadāyatāt padāyatābhyām padāyatebhyaḥ
Genitivepadāyatasya padāyatayoḥ padāyatānām
Locativepadāyate padāyatayoḥ padāyateṣu

Compound padāyata -

Adverb -padāyatam -padāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria