Declension table of padāvalī

Deva

FeminineSingularDualPlural
Nominativepadāvalī padāvalyau padāvalyaḥ
Vocativepadāvali padāvalyau padāvalyaḥ
Accusativepadāvalīm padāvalyau padāvalīḥ
Instrumentalpadāvalyā padāvalībhyām padāvalībhiḥ
Dativepadāvalyai padāvalībhyām padāvalībhyaḥ
Ablativepadāvalyāḥ padāvalībhyām padāvalībhyaḥ
Genitivepadāvalyāḥ padāvalyoḥ padāvalīnām
Locativepadāvalyām padāvalyoḥ padāvalīṣu

Compound padāvali - padāvalī -

Adverb -padāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria