Declension table of ?padātijanasaṅkulā

Deva

FeminineSingularDualPlural
Nominativepadātijanasaṅkulā padātijanasaṅkule padātijanasaṅkulāḥ
Vocativepadātijanasaṅkule padātijanasaṅkule padātijanasaṅkulāḥ
Accusativepadātijanasaṅkulām padātijanasaṅkule padātijanasaṅkulāḥ
Instrumentalpadātijanasaṅkulayā padātijanasaṅkulābhyām padātijanasaṅkulābhiḥ
Dativepadātijanasaṅkulāyai padātijanasaṅkulābhyām padātijanasaṅkulābhyaḥ
Ablativepadātijanasaṅkulāyāḥ padātijanasaṅkulābhyām padātijanasaṅkulābhyaḥ
Genitivepadātijanasaṅkulāyāḥ padātijanasaṅkulayoḥ padātijanasaṅkulānām
Locativepadātijanasaṅkulāyām padātijanasaṅkulayoḥ padātijanasaṅkulāsu

Adverb -padātijanasaṅkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria