Declension table of ?padātijanasaṅkula

Deva

NeuterSingularDualPlural
Nominativepadātijanasaṅkulam padātijanasaṅkule padātijanasaṅkulāni
Vocativepadātijanasaṅkula padātijanasaṅkule padātijanasaṅkulāni
Accusativepadātijanasaṅkulam padātijanasaṅkule padātijanasaṅkulāni
Instrumentalpadātijanasaṅkulena padātijanasaṅkulābhyām padātijanasaṅkulaiḥ
Dativepadātijanasaṅkulāya padātijanasaṅkulābhyām padātijanasaṅkulebhyaḥ
Ablativepadātijanasaṅkulāt padātijanasaṅkulābhyām padātijanasaṅkulebhyaḥ
Genitivepadātijanasaṅkulasya padātijanasaṅkulayoḥ padātijanasaṅkulānām
Locativepadātijanasaṅkule padātijanasaṅkulayoḥ padātijanasaṅkuleṣu

Compound padātijanasaṅkula -

Adverb -padātijanasaṅkulam -padātijanasaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria