Declension table of ?padātijanasaṅkula

Deva

MasculineSingularDualPlural
Nominativepadātijanasaṅkulaḥ padātijanasaṅkulau padātijanasaṅkulāḥ
Vocativepadātijanasaṅkula padātijanasaṅkulau padātijanasaṅkulāḥ
Accusativepadātijanasaṅkulam padātijanasaṅkulau padātijanasaṅkulān
Instrumentalpadātijanasaṅkulena padātijanasaṅkulābhyām padātijanasaṅkulaiḥ padātijanasaṅkulebhiḥ
Dativepadātijanasaṅkulāya padātijanasaṅkulābhyām padātijanasaṅkulebhyaḥ
Ablativepadātijanasaṅkulāt padātijanasaṅkulābhyām padātijanasaṅkulebhyaḥ
Genitivepadātijanasaṅkulasya padātijanasaṅkulayoḥ padātijanasaṅkulānām
Locativepadātijanasaṅkule padātijanasaṅkulayoḥ padātijanasaṅkuleṣu

Compound padātijanasaṅkula -

Adverb -padātijanasaṅkulam -padātijanasaṅkulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria