Declension table of ?padātijana

Deva

MasculineSingularDualPlural
Nominativepadātijanaḥ padātijanau padātijanāḥ
Vocativepadātijana padātijanau padātijanāḥ
Accusativepadātijanam padātijanau padātijanān
Instrumentalpadātijanena padātijanābhyām padātijanaiḥ padātijanebhiḥ
Dativepadātijanāya padātijanābhyām padātijanebhyaḥ
Ablativepadātijanāt padātijanābhyām padātijanebhyaḥ
Genitivepadātijanasya padātijanayoḥ padātijanānām
Locativepadātijane padātijanayoḥ padātijaneṣu

Compound padātijana -

Adverb -padātijanam -padātijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria