Declension table of ?padāsana

Deva

NeuterSingularDualPlural
Nominativepadāsanam padāsane padāsanāni
Vocativepadāsana padāsane padāsanāni
Accusativepadāsanam padāsane padāsanāni
Instrumentalpadāsanena padāsanābhyām padāsanaiḥ
Dativepadāsanāya padāsanābhyām padāsanebhyaḥ
Ablativepadāsanāt padāsanābhyām padāsanebhyaḥ
Genitivepadāsanasya padāsanayoḥ padāsanānām
Locativepadāsane padāsanayoḥ padāsaneṣu

Compound padāsana -

Adverb -padāsanam -padāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria