Declension table of ?padārthīyadivyacakṣus

Deva

NeuterSingularDualPlural
Nominativepadārthīyadivyacakṣuḥ padārthīyadivyacakṣuṣī padārthīyadivyacakṣūṃṣi
Vocativepadārthīyadivyacakṣuḥ padārthīyadivyacakṣuṣī padārthīyadivyacakṣūṃṣi
Accusativepadārthīyadivyacakṣuḥ padārthīyadivyacakṣuṣī padārthīyadivyacakṣūṃṣi
Instrumentalpadārthīyadivyacakṣuṣā padārthīyadivyacakṣurbhyām padārthīyadivyacakṣurbhiḥ
Dativepadārthīyadivyacakṣuṣe padārthīyadivyacakṣurbhyām padārthīyadivyacakṣurbhyaḥ
Ablativepadārthīyadivyacakṣuṣaḥ padārthīyadivyacakṣurbhyām padārthīyadivyacakṣurbhyaḥ
Genitivepadārthīyadivyacakṣuṣaḥ padārthīyadivyacakṣuṣoḥ padārthīyadivyacakṣuṣām
Locativepadārthīyadivyacakṣuṣi padārthīyadivyacakṣuṣoḥ padārthīyadivyacakṣuḥṣu

Compound padārthīyadivyacakṣus -

Adverb -padārthīyadivyacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria