Declension table of ?padārthavidyāsāra

Deva

MasculineSingularDualPlural
Nominativepadārthavidyāsāraḥ padārthavidyāsārau padārthavidyāsārāḥ
Vocativepadārthavidyāsāra padārthavidyāsārau padārthavidyāsārāḥ
Accusativepadārthavidyāsāram padārthavidyāsārau padārthavidyāsārān
Instrumentalpadārthavidyāsāreṇa padārthavidyāsārābhyām padārthavidyāsāraiḥ padārthavidyāsārebhiḥ
Dativepadārthavidyāsārāya padārthavidyāsārābhyām padārthavidyāsārebhyaḥ
Ablativepadārthavidyāsārāt padārthavidyāsārābhyām padārthavidyāsārebhyaḥ
Genitivepadārthavidyāsārasya padārthavidyāsārayoḥ padārthavidyāsārāṇām
Locativepadārthavidyāsāre padārthavidyāsārayoḥ padārthavidyāsāreṣu

Compound padārthavidyāsāra -

Adverb -padārthavidyāsāram -padārthavidyāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria