Declension table of padārthatattvanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativepadārthatattvanirūpaṇam padārthatattvanirūpaṇe padārthatattvanirūpaṇāni
Vocativepadārthatattvanirūpaṇa padārthatattvanirūpaṇe padārthatattvanirūpaṇāni
Accusativepadārthatattvanirūpaṇam padārthatattvanirūpaṇe padārthatattvanirūpaṇāni
Instrumentalpadārthatattvanirūpaṇena padārthatattvanirūpaṇābhyām padārthatattvanirūpaṇaiḥ
Dativepadārthatattvanirūpaṇāya padārthatattvanirūpaṇābhyām padārthatattvanirūpaṇebhyaḥ
Ablativepadārthatattvanirūpaṇāt padārthatattvanirūpaṇābhyām padārthatattvanirūpaṇebhyaḥ
Genitivepadārthatattvanirūpaṇasya padārthatattvanirūpaṇayoḥ padārthatattvanirūpaṇānām
Locativepadārthatattvanirūpaṇe padārthatattvanirūpaṇayoḥ padārthatattvanirūpaṇeṣu

Compound padārthatattvanirūpaṇa -

Adverb -padārthatattvanirūpaṇam -padārthatattvanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria