Declension table of ?padārthatattvanirṇaya

Deva

NeuterSingularDualPlural
Nominativepadārthatattvanirṇayam padārthatattvanirṇaye padārthatattvanirṇayāni
Vocativepadārthatattvanirṇaya padārthatattvanirṇaye padārthatattvanirṇayāni
Accusativepadārthatattvanirṇayam padārthatattvanirṇaye padārthatattvanirṇayāni
Instrumentalpadārthatattvanirṇayena padārthatattvanirṇayābhyām padārthatattvanirṇayaiḥ
Dativepadārthatattvanirṇayāya padārthatattvanirṇayābhyām padārthatattvanirṇayebhyaḥ
Ablativepadārthatattvanirṇayāt padārthatattvanirṇayābhyām padārthatattvanirṇayebhyaḥ
Genitivepadārthatattvanirṇayasya padārthatattvanirṇayayoḥ padārthatattvanirṇayānām
Locativepadārthatattvanirṇaye padārthatattvanirṇayayoḥ padārthatattvanirṇayeṣu

Compound padārthatattvanirṇaya -

Adverb -padārthatattvanirṇayam -padārthatattvanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria