Declension table of padārthatattva

Deva

NeuterSingularDualPlural
Nominativepadārthatattvam padārthatattve padārthatattvāni
Vocativepadārthatattva padārthatattve padārthatattvāni
Accusativepadārthatattvam padārthatattve padārthatattvāni
Instrumentalpadārthatattvena padārthatattvābhyām padārthatattvaiḥ
Dativepadārthatattvāya padārthatattvābhyām padārthatattvebhyaḥ
Ablativepadārthatattvāt padārthatattvābhyām padārthatattvebhyaḥ
Genitivepadārthatattvasya padārthatattvayoḥ padārthatattvānām
Locativepadārthatattve padārthatattvayoḥ padārthatattveṣu

Compound padārthatattva -

Adverb -padārthatattvam -padārthatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria