Declension table of ?padārthapārijāta

Deva

MasculineSingularDualPlural
Nominativepadārthapārijātaḥ padārthapārijātau padārthapārijātāḥ
Vocativepadārthapārijāta padārthapārijātau padārthapārijātāḥ
Accusativepadārthapārijātam padārthapārijātau padārthapārijātān
Instrumentalpadārthapārijātena padārthapārijātābhyām padārthapārijātaiḥ padārthapārijātebhiḥ
Dativepadārthapārijātāya padārthapārijātābhyām padārthapārijātebhyaḥ
Ablativepadārthapārijātāt padārthapārijātābhyām padārthapārijātebhyaḥ
Genitivepadārthapārijātasya padārthapārijātayoḥ padārthapārijātānām
Locativepadārthapārijāte padārthapārijātayoḥ padārthapārijāteṣu

Compound padārthapārijāta -

Adverb -padārthapārijātam -padārthapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria