Declension table of ?padārthakaumudī

Deva

FeminineSingularDualPlural
Nominativepadārthakaumudī padārthakaumudyau padārthakaumudyaḥ
Vocativepadārthakaumudi padārthakaumudyau padārthakaumudyaḥ
Accusativepadārthakaumudīm padārthakaumudyau padārthakaumudīḥ
Instrumentalpadārthakaumudyā padārthakaumudībhyām padārthakaumudībhiḥ
Dativepadārthakaumudyai padārthakaumudībhyām padārthakaumudībhyaḥ
Ablativepadārthakaumudyāḥ padārthakaumudībhyām padārthakaumudībhyaḥ
Genitivepadārthakaumudyāḥ padārthakaumudyoḥ padārthakaumudīnām
Locativepadārthakaumudyām padārthakaumudyoḥ padārthakaumudīṣu

Compound padārthakaumudi - padārthakaumudī -

Adverb -padārthakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria