Declension table of ?padārthaguṇacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativepadārthaguṇacintāmaṇiḥ padārthaguṇacintāmaṇī padārthaguṇacintāmaṇayaḥ
Vocativepadārthaguṇacintāmaṇe padārthaguṇacintāmaṇī padārthaguṇacintāmaṇayaḥ
Accusativepadārthaguṇacintāmaṇim padārthaguṇacintāmaṇī padārthaguṇacintāmaṇīn
Instrumentalpadārthaguṇacintāmaṇinā padārthaguṇacintāmaṇibhyām padārthaguṇacintāmaṇibhiḥ
Dativepadārthaguṇacintāmaṇaye padārthaguṇacintāmaṇibhyām padārthaguṇacintāmaṇibhyaḥ
Ablativepadārthaguṇacintāmaṇeḥ padārthaguṇacintāmaṇibhyām padārthaguṇacintāmaṇibhyaḥ
Genitivepadārthaguṇacintāmaṇeḥ padārthaguṇacintāmaṇyoḥ padārthaguṇacintāmaṇīnām
Locativepadārthaguṇacintāmaṇau padārthaguṇacintāmaṇyoḥ padārthaguṇacintāmaṇiṣu

Compound padārthaguṇacintāmaṇi -

Adverb -padārthaguṇacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria