Declension table of ?padārthadīpikā

Deva

FeminineSingularDualPlural
Nominativepadārthadīpikā padārthadīpike padārthadīpikāḥ
Vocativepadārthadīpike padārthadīpike padārthadīpikāḥ
Accusativepadārthadīpikām padārthadīpike padārthadīpikāḥ
Instrumentalpadārthadīpikayā padārthadīpikābhyām padārthadīpikābhiḥ
Dativepadārthadīpikāyai padārthadīpikābhyām padārthadīpikābhyaḥ
Ablativepadārthadīpikāyāḥ padārthadīpikābhyām padārthadīpikābhyaḥ
Genitivepadārthadīpikāyāḥ padārthadīpikayoḥ padārthadīpikānām
Locativepadārthadīpikāyām padārthadīpikayoḥ padārthadīpikāsu

Adverb -padārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria