Declension table of padārthadharmasaṅgraha

Deva

MasculineSingularDualPlural
Nominativepadārthadharmasaṅgrahaḥ padārthadharmasaṅgrahau padārthadharmasaṅgrahāḥ
Vocativepadārthadharmasaṅgraha padārthadharmasaṅgrahau padārthadharmasaṅgrahāḥ
Accusativepadārthadharmasaṅgraham padārthadharmasaṅgrahau padārthadharmasaṅgrahān
Instrumentalpadārthadharmasaṅgraheṇa padārthadharmasaṅgrahābhyām padārthadharmasaṅgrahaiḥ padārthadharmasaṅgrahebhiḥ
Dativepadārthadharmasaṅgrahāya padārthadharmasaṅgrahābhyām padārthadharmasaṅgrahebhyaḥ
Ablativepadārthadharmasaṅgrahāt padārthadharmasaṅgrahābhyām padārthadharmasaṅgrahebhyaḥ
Genitivepadārthadharmasaṅgrahasya padārthadharmasaṅgrahayoḥ padārthadharmasaṅgrahāṇām
Locativepadārthadharmasaṅgrahe padārthadharmasaṅgrahayoḥ padārthadharmasaṅgraheṣu

Compound padārthadharmasaṅgraha -

Adverb -padārthadharmasaṅgraham -padārthadharmasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria