Declension table of ?padārthabhāskara

Deva

MasculineSingularDualPlural
Nominativepadārthabhāskaraḥ padārthabhāskarau padārthabhāskarāḥ
Vocativepadārthabhāskara padārthabhāskarau padārthabhāskarāḥ
Accusativepadārthabhāskaram padārthabhāskarau padārthabhāskarān
Instrumentalpadārthabhāskareṇa padārthabhāskarābhyām padārthabhāskaraiḥ padārthabhāskarebhiḥ
Dativepadārthabhāskarāya padārthabhāskarābhyām padārthabhāskarebhyaḥ
Ablativepadārthabhāskarāt padārthabhāskarābhyām padārthabhāskarebhyaḥ
Genitivepadārthabhāskarasya padārthabhāskarayoḥ padārthabhāskarāṇām
Locativepadārthabhāskare padārthabhāskarayoḥ padārthabhāskareṣu

Compound padārthabhāskara -

Adverb -padārthabhāskaram -padārthabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria