Declension table of ?padārthādarśa

Deva

MasculineSingularDualPlural
Nominativepadārthādarśaḥ padārthādarśau padārthādarśāḥ
Vocativepadārthādarśa padārthādarśau padārthādarśāḥ
Accusativepadārthādarśam padārthādarśau padārthādarśān
Instrumentalpadārthādarśena padārthādarśābhyām padārthādarśaiḥ padārthādarśebhiḥ
Dativepadārthādarśāya padārthādarśābhyām padārthādarśebhyaḥ
Ablativepadārthādarśāt padārthādarśābhyām padārthādarśebhyaḥ
Genitivepadārthādarśasya padārthādarśayoḥ padārthādarśānām
Locativepadārthādarśe padārthādarśayoḥ padārthādarśeṣu

Compound padārthādarśa -

Adverb -padārthādarśam -padārthādarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria