Declension table of ?padāravinda

Deva

NeuterSingularDualPlural
Nominativepadāravindam padāravinde padāravindāni
Vocativepadāravinda padāravinde padāravindāni
Accusativepadāravindam padāravinde padāravindāni
Instrumentalpadāravindena padāravindābhyām padāravindaiḥ
Dativepadāravindāya padāravindābhyām padāravindebhyaḥ
Ablativepadāravindāt padāravindābhyām padāravindebhyaḥ
Genitivepadāravindasya padāravindayoḥ padāravindānām
Locativepadāravinde padāravindayoḥ padāravindeṣu

Compound padāravinda -

Adverb -padāravindam -padāravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria