Declension table of ?padānveṣin

Deva

MasculineSingularDualPlural
Nominativepadānveṣī padānveṣiṇau padānveṣiṇaḥ
Vocativepadānveṣin padānveṣiṇau padānveṣiṇaḥ
Accusativepadānveṣiṇam padānveṣiṇau padānveṣiṇaḥ
Instrumentalpadānveṣiṇā padānveṣibhyām padānveṣibhiḥ
Dativepadānveṣiṇe padānveṣibhyām padānveṣibhyaḥ
Ablativepadānveṣiṇaḥ padānveṣibhyām padānveṣibhyaḥ
Genitivepadānveṣiṇaḥ padānveṣiṇoḥ padānveṣiṇām
Locativepadānveṣiṇi padānveṣiṇoḥ padānveṣiṣu

Compound padānveṣi -

Adverb -padānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria