Declension table of ?padānuśāsana

Deva

NeuterSingularDualPlural
Nominativepadānuśāsanam padānuśāsane padānuśāsanāni
Vocativepadānuśāsana padānuśāsane padānuśāsanāni
Accusativepadānuśāsanam padānuśāsane padānuśāsanāni
Instrumentalpadānuśāsanena padānuśāsanābhyām padānuśāsanaiḥ
Dativepadānuśāsanāya padānuśāsanābhyām padānuśāsanebhyaḥ
Ablativepadānuśāsanāt padānuśāsanābhyām padānuśāsanebhyaḥ
Genitivepadānuśāsanasya padānuśāsanayoḥ padānuśāsanānām
Locativepadānuśāsane padānuśāsanayoḥ padānuśāsaneṣu

Compound padānuśāsana -

Adverb -padānuśāsanam -padānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria