Declension table of ?padānuṣaṅga

Deva

MasculineSingularDualPlural
Nominativepadānuṣaṅgaḥ padānuṣaṅgau padānuṣaṅgāḥ
Vocativepadānuṣaṅga padānuṣaṅgau padānuṣaṅgāḥ
Accusativepadānuṣaṅgam padānuṣaṅgau padānuṣaṅgān
Instrumentalpadānuṣaṅgeṇa padānuṣaṅgābhyām padānuṣaṅgaiḥ padānuṣaṅgebhiḥ
Dativepadānuṣaṅgāya padānuṣaṅgābhyām padānuṣaṅgebhyaḥ
Ablativepadānuṣaṅgāt padānuṣaṅgābhyām padānuṣaṅgebhyaḥ
Genitivepadānuṣaṅgasya padānuṣaṅgayoḥ padānuṣaṅgāṇām
Locativepadānuṣaṅge padānuṣaṅgayoḥ padānuṣaṅgeṣu

Compound padānuṣaṅga -

Adverb -padānuṣaṅgam -padānuṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria