Declension table of ?padāntya

Deva

MasculineSingularDualPlural
Nominativepadāntyaḥ padāntyau padāntyāḥ
Vocativepadāntya padāntyau padāntyāḥ
Accusativepadāntyam padāntyau padāntyān
Instrumentalpadāntyena padāntyābhyām padāntyaiḥ padāntyebhiḥ
Dativepadāntyāya padāntyābhyām padāntyebhyaḥ
Ablativepadāntyāt padāntyābhyām padāntyebhyaḥ
Genitivepadāntyasya padāntyayoḥ padāntyānām
Locativepadāntye padāntyayoḥ padāntyeṣu

Compound padāntya -

Adverb -padāntyam -padāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria