Declension table of ?padāntīyā

Deva

FeminineSingularDualPlural
Nominativepadāntīyā padāntīye padāntīyāḥ
Vocativepadāntīye padāntīye padāntīyāḥ
Accusativepadāntīyām padāntīye padāntīyāḥ
Instrumentalpadāntīyayā padāntīyābhyām padāntīyābhiḥ
Dativepadāntīyāyai padāntīyābhyām padāntīyābhyaḥ
Ablativepadāntīyāyāḥ padāntīyābhyām padāntīyābhyaḥ
Genitivepadāntīyāyāḥ padāntīyayoḥ padāntīyānām
Locativepadāntīyāyām padāntīyayoḥ padāntīyāsu

Adverb -padāntīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria