Declension table of ?padāntīya

Deva

NeuterSingularDualPlural
Nominativepadāntīyam padāntīye padāntīyāni
Vocativepadāntīya padāntīye padāntīyāni
Accusativepadāntīyam padāntīye padāntīyāni
Instrumentalpadāntīyena padāntīyābhyām padāntīyaiḥ
Dativepadāntīyāya padāntīyābhyām padāntīyebhyaḥ
Ablativepadāntīyāt padāntīyābhyām padāntīyebhyaḥ
Genitivepadāntīyasya padāntīyayoḥ padāntīyānām
Locativepadāntīye padāntīyayoḥ padāntīyeṣu

Compound padāntīya -

Adverb -padāntīyam -padāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria