Declension table of ?padāntīya

Deva

MasculineSingularDualPlural
Nominativepadāntīyaḥ padāntīyau padāntīyāḥ
Vocativepadāntīya padāntīyau padāntīyāḥ
Accusativepadāntīyam padāntīyau padāntīyān
Instrumentalpadāntīyena padāntīyābhyām padāntīyaiḥ padāntīyebhiḥ
Dativepadāntīyāya padāntīyābhyām padāntīyebhyaḥ
Ablativepadāntīyāt padāntīyābhyām padāntīyebhyaḥ
Genitivepadāntīyasya padāntīyayoḥ padāntīyānām
Locativepadāntīye padāntīyayoḥ padāntīyeṣu

Compound padāntīya -

Adverb -padāntīyam -padāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria